Go Savitri Stotram

 

 

Go Savitri Stotram

 

नारायणं नमस्कृत्य देवीं त्रिभुवनेश्वरीम्।

गोसावित्रीं प्रवक्ष्यामि व्यासेनोक्तं सनातनीम्॥ १॥

 

यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते।

गवां निःश्वसितं वेदाः सषडंगपदक्रमाः॥ २॥

 

शीक्षा व्याकरणं छंदो निरुक्तं ज्योतिषं तथा।

एतासामग्रशृंगेषु इंद्रविष्णू स्वयंस्थितौ॥ ३॥

 

शिरो ब्रह्मा गुरुः स्कंधे ललाटे वृषभध्वजः।

कर्णयोरश्विनौ देवौ चक्षुषोः शशिभास्करौ॥ ४॥

 

दंष्ट्रेषु मरुतो देवा जिह्वायां च सरस्वती।

कंठे च वरुणो देवो हृदये हव्यवाहनः॥ ५॥

 

उदरे पृथिवी देवी सशैलवनकानना।

ककुदि द्यौः सनक्षत्रा पृष्ठे वैवस्वतो यमः॥ ६॥

 

ऊर्वोस्तु वसवो देवा वायुर्जङ्गे समाश्रितः।

आदित्यस्त्वाश्रितो वाले साध्याः सर्वाङ्गसंधिषु॥ ७॥

 

अपाने सर्वतीर्थानि गोमूत्रे जाह्नवी स्वयम्।

धृतिः पुष्टिर्महालक्ष्मीर्गोमये संस्थिताः सदा॥ ८॥

 

नासिकायां च श्रीदेवी ज्येष्ठा वसति भामिनी।

चत्वारः सागराः पूर्णा गवां ह्येव पयोधरे॥ ९॥

 

खुरमध्येषु गंधर्वाः खुराग्रे पन्नगाः श्रिताः।

खुराणां पश्चिमे भागे ह्यप्सराणां गणाः स्मृताः॥१०॥

 

श्रोणीतस्तेषु पितरो रोमलांगूलमाश्रिताः।

ऋषयो रोमकूपेषु चर्मण्येव प्रजापतिः॥ ११॥

 

हुंकारे चतुरो वेदा हुंशब्दे च प्रजापतिः।

एवं विष्णुमयं गात्रं तासां गोप्ता स केशवः॥ १२॥

 

गवां दृष्ट्वा नमस्कृत्य कृत्वा चैव प्रदक्षिणम्।

प्रदक्षिणीकृता तेन सप्तद्वीपा वसुंधरा॥ १३॥

 

कामदोग्ध्री स्वयं कामदोग्धा सन्निहिता मता।

गोग्रासस्य विशेषोऽस्ति हस्तसंपूर्णमात्रतः॥ १४॥

 

शतब्राह्मणभुक्तेन सममाहुर्युधिष्ठिर।

य इदं पठते नित्यं शृणुयाद्वा समाहितः॥ १५॥

 

ब्राह्मणो लभते विद्यां क्षत्रियो राज्यमश्नुते।

वैश्यो धनसमृद्धः स्याच्चूद्रः पापात् प्रमुच्यते॥ १६॥

 

गर्भीणी जनयेत् पुत्रं कन्या भर्तारमाप्नुयात्।

सायं प्रातस्तु पठतां शांतिस्वस्त्ययनं महत्॥ १७॥

 

अहोरात्रकृतैः पापैस्तत्क्षणात् परिमुच्यते।

फलं तु गोसहस्रस्येत्युक्तं हि ब्रह्मणा पुरा॥ १८॥

 

गावो मे ह्यग्रतः संतु गावो मे संतु पृष्ठतः।

गावो मे हृदये संतु गवां मध्ये वसाम्यहम्॥ १९॥

 

सुरभिर्वैष्णवी माता नित्यं विष्णुपदे स्थिता।

गोग्रासं तु मया दत्तं सुरभिः प्रतिगृह्यताम्॥ २०॥

 

गावो मे मातरः सर्वाः सर्वे मे पितरो वृषाः।

ग्रासमुष्टिं मया दत्तं सुरभिः प्रतिगृह्यताम्॥ २१॥

 

फलानां गोसहस्रस्य प्रदद्याद्ब्राह्मणोत्तमे।

सर्वतीर्थाधिकं पुण्यमित्युक्तं ब्रह्मणा पुरा॥ २२॥

 

॥ इति श्रीमन्महाभारते भीष्मयुधिष्ठिरसंवादे गोसावित्रीस्तोत्रम्॥

 

 

nārāyaṇaṁ namaskṛtya devīṁ tribhuvaneśśvarīm |

gosāvitrīṁ pravakṣyāmi vyāsenoktaṁ sanātanīm || 1 ||

 

yasya śravaṇamātreṇa sarvapāpaiḥ pramucyate |

gavāṁ niḥśvasitaṁ vedāḥ saṣaḍaṁgapadakramāḥ || 2 ||

 

śīkṣā vyākaraṇaṁ chaṁdo niruktaṁ jyotiṣaṁ tathā |

etāsāmagraśṛṁgeṣu iṁdraviṣṇū svayaṁsthitau || 3 ||

 

śiro brahmā guruḥ skaṁdhe lalāṭe vṛṣabhadhvajaḥ |

karṇayoraśvinau devau cakṣuṣoḥ śaśibhāskarau || 4 ||

 

daṁṣṭreṣu maruto devā jihvāyāṁ ca sarasvatī |

kaṁṭhe ca varuṇo devo hṛdaye havyavāhanaḥ || 5 ||

 

udare pṛthivī devī saśailavanakānanā |

kakudi dyauḥ sanakṣatrā pṛṣṭhe vaivasvato yamaḥ || 6 ||

 

ūrvostu vasavo devā vāyurjaṅge samāśritaḥ |

ādityastvāśrito vāle sādhyāḥ sarvāṅgasaṁdhiṣu|| 7 ||

 

apāne sarvatīrthāni gomūtre jāhnavī svayam |

dhṛtiḥ puṣṭirmahālakṣmīrgomaye saṁsthitāḥ sadā || 8 ||

 

nāsikāyāṁ ca śrīdevī jyeṣṭhā vasati bhāminī |

catvāraḥ sāgarāḥ pūrṇā gavāṁ hyeva payodhare || 9 ||

 

khuramadhyeṣu gaṁdharvāḥ khurāgre pannagāḥ śritāḥ |

khurāṇāṁ paścime bhāge hyapsarāṇāṁ gaṇāḥ smṛtāḥ ||10||

 

śroṇītasteṣu pitaro romalāṁgūlamāśritāḥ |

ṛṣayo romakūpeṣu carmaṇyeva prajāpatiḥ || 11 ||

 

huṁkāre caturo vedā huṁśabde ca prajāpatiḥ |

evaṁ viṣṇumayaṁ gātraṁ tāsāṁ goptā sa keśavaḥ || 12 ||

 

gavāṁ dṛṣṭvā namaskṛtya kṛtvā caiva pradakṣiṇam |

pradakṣiṇīkṛtā tena saptadvīpā vasuṁdharā || 13 ||

 

kāmadogdhrī svayaṁ kāmadogdhā sannihitā matā |

gogrāsasya viśeṣo'sti hastasaṁpūrṇamātrataḥ || 14 ||

 

śatabrāhmaṇabhuktena samamāhuryudhiṣṭhira |

ya idaṁ paṭhate nityaṁ śṛṇuyādvā samāhitaḥ || 15 ||

 

brāhmaṇo labhate vidyāṁ kṣatriyo rājyamaśnute |

vaiśyo dhanasamṛddhaḥ syāccūdraḥ pāpāt pramucyate|| 16 ||

 

garbhīṇī janayet putraṁ kanyā bhartāramāpnuyāt |

sāyaṁ prātastu paṭhatāṁ śāṁtisvastyayanaṁ mahat || 17 ||

 

ahorātrakṛtaiḥ pāpaistatkṣaṇāt parimucyate |

phalaṁ tu gosahasrasyetyuktaṁ hi brahmaṇā purā || 18 ||

 

gāvo me hyagrataḥ saṁtu gāvo me saṁtu pṛṣṭhataḥ |

gāvo me hṛdaye saṁtu gavāṁ madhye vasāmyaham || 19 ||

 

surabhirvaiṣṇavī mātā nityaṁ viṣṇupade sthitā |

gogrāsaṁ tu mayā dattaṁ surabhiḥ pratigṛhyatām || 20 ||

 

gāvo me mātaraḥ sarvāḥ sarve me pitar vṛṣāḥ |

grāsamuṣṭiṁ mayā dattaṁ surabhiḥ pratigṛhyatām || 21 ||

 

phalānāṁ gosahasrasya pradadyādbrāhmaṇottame |

sarvatīrthādhikaṁ puṇyamityuktaṁ brahmaṇā purā || 22 ||

 

|| iti śrīmanmahābhārate bhīṣmayudhiṣṭhirasaṁvāde

gosāvitrīstotram |

 

 

Translation

 

nārāyaṇaṁ namaskṛtya devīṁ tribhuvaneśśvarīm |

gosāvitrīṁ pravakṣyāmi vyāsenoktaṁ sanātanīm || 1 ||

 

After paying humble prostrations to Narayana and Goddess Devi who is the Controller of the three worlds, the Gosavitri Stotram is rendered here.. This mantram is eternal and it has been composed by Sage Vyasa Himself.

 

 

yasya śravaṇamātreṇa sarvapāpaiḥ pramucyate |

gavāṁ niḥśvasitaṁ vedāḥ saṣaḍaṁgapadakramāḥ || 2 ||

 

Immediately even on a casual hearing of this stotram, a person would get relieved of all sin.

Even the breath of the cow is Veda, with all its metrical and verbal representaion having the six distinctve features or Angas (the six Angas of Veda are Shiksha, Niruktham, Kalpa, Jyothisha, Chandas, and Vyakaranam).

 

 

śīkṣā vyākaraṇaṁ chaṁdo niruktaṁ jyotiṣaṁ tathā |

etāsāmagraśṛṁgeṣu iṁdraviṣṇū svayaṁsthitau || 3 ||

 

The cow is verily Veda itself with its components, Shikshaa, Vyakaranam, Chandas, Niruktham and Jyothisha.

Indra and Vishnu are present at the tips of the horns of the Cow.

 

 

śiro brahmā guruḥ skaṁdhe lalāṭe vṛṣabhadhvajaḥ |

karṇayoraśvinau devau cakṣuṣoḥ śaśibhāskarau || 4 ||

 

Brahmadeva is present in the head of the cow. The preceptor of Devas, Brihaspati, is present in the neck of the Cow, and Lord Shiva, who has a bull as insignia in his flag, is present on the forehead of the cow.

The twin gods Ashvins are present in the ears of the cow.

Her eyes house the Moon and the Sun.

 

 

daṁṣṭreṣu maruto devā jihvāyāṁ ca sarasvatī |

kaṁṭhe ca varuṇo devo hṛdaye havyavāhanaḥ || 5 ||

 

The gods of wind Maruts are present in the teeth of the cow.

In her tongue is present the goddess of speech and knowledge, mother Sarasvati.

Her throat houses Varuna and in her heart is present Agni the god of Fire, who carries the oblations offered in Yajñas to the gods.

 

 

udare pṛthivī devī saśailavanakānanā |

kakudi dyauḥ sanakṣatrā pṛṣṭhe vaivasvato yamaḥ || 6 ||

 

Her abdomen is the earth itself with all her mountains, jungles and forests.

The hump on her back represents the sky with all its stars. Her rear portion is the seat of Yama, the Vaivasvata (the God of Death).

 

 

ūrvostu vasavo devā vāyurjaṅge samāśritaḥ |

ādityastvāśrito vāle sādhyāḥ sarvāṅgasaṁdhiṣu|| 7 ||

 

Her thighs house the gods Vasus. Her knees accommodate the god of winds, Vayu

Aditya, the Sun god, is present in her tail. Sadhyas occupy all her body joints.

 

 

apāne sarvatīrthāni gomūtre jāhnavī svayam |

dhṛtiḥ puṣṭirmahālakṣmīrgomaye saṁsthitāḥ sadā || 8 ||

 

All the holy waters are present in her rear excretory organs. and in Her urine river Ganga, the daughter of sage Jahnu hereself is present.

The Goddess of wealth, sublimity, and growth, Lakshmi is present ever in the dung of the cow.

 

 

nāsikāyāṁ ca śrīdevī jyeṣṭhā vasati bhāminī |

catvāraḥ sāgarāḥ pūrṇā gavāṁ hyeva payodhare || 9 ||

 

In addition, the Goddess of wealth Shree and the powerful Jyeshta (Goddess of inauspicious things and misfortune) are present in the two nostrils of the cow.

The four teats in her Udders (the organ which give milk) are the ever full four oceans.

 

 

khuramadhyeṣu gaṁdharvāḥ khurāgre pannagāḥ śritāḥ |

khurāṇāṁ paścime bhāge hyapsarāṇāṁ gaṇāḥ smṛtāḥ ||10||

 

In the middle of Her hooves, the Gandharvas are present. The tips of the hooves house the reptiles and snakes.

The beautiful damsels of the Heaven, the Apsaras, can be seen in the western side of the hooves of the cow.

 

 

śroṇītasteṣu pitaro romalāṁgūlamāśritāḥ |

ṛṣayo romakūpeṣu carmaṇyeva prajāpatiḥ || 11 ||

 

The deities representing the departed souls, the Pitris are found in the hanging hairs on the body of the cows, and the hair found in the tip of Her tail too.

The sages are found in the roots of Her hair, and her skin houses the Prajapati (Lord of creation and protector).

 

 

huṁkāre caturo vedā huṁśabde ca prajāpatiḥ |

evaṁ viṣṇumayaṁ gātraṁ tāsāṁ goptā sa keśavaḥ || 12 ||

 

The mooing of the cow would give out the Vedas, and every in every sound made by her, the Prajapathi himself is present.

Thus Her whole body is just the embodiment of Lord Vishnu and Her protector is none other than Lord Krishna with beautiful hair.

 

 

gavāṁ dṛṣṭvā namaskṛtya kṛtvā caiva pradakṣiṇam |

pradakṣiṇīkṛtā tena saptadvīpā vasuṁdharā || 13 ||

 

When a person who, when he sees a cow, goes round her in the clockwise, Pradakshina way with reverence, is actually doing the Pradakshina of the mother Earth, the Vasundhara, with all her seven continents or Islands.

 

 

kāmadogdhrī svayaṁ kāmadogdhā sannihitā matā |

gogrāsasya viśeṣo'sti hastasaṁpūrṇamātrataḥ || 14 ||

 

Each cow who is present on the earth is capable of fulfilling all our desires, each cow is verily the Kamadhenu Herself who blesses all with whatever they want.

When one offers cooked food or fodder to the cow which is held in his hand to its fullest capacity, would gain untold and special benefits.

 

 

śatabrāhmaṇabhuktena samamāhuryudhiṣṭhira |

ya idaṁ paṭhate nityaṁ śṛṇuyādvā samāhitaḥ || 15 ||

 

Bheeshma tells Yudhishthira: “Yudhishthira, the one who recites this Stotram or who hears this being recited, with great attention, gains the benefits one would derive by feeding hundred brahmins.”

 

 

brāhmaṇo labhate vidyāṁ kṣatriyo rājyamaśnute |

vaiśyo dhanasamṛddhaḥ syāccūdraḥ pāpāt pramucyate|| 16 ||

 

The brahmin who recites this attains great knowledge. The warrior would gain kingdom.

The business man would have great profits. And the rest of the people and the working class would get relieved of all their sins.

 

 

garbhīṇī janayet putraṁ kanyā bhartāramāpnuyāt |

sāyaṁ prātastu paṭhatāṁ śāṁtisvastyayanaṁ mahat || 17 ||

 

A pregnant woman reciting or hearing this Stotram would give birth to a bright male child.

A young girl, reading or hearing it read would be blessed with suitable bridegroom.

Whoever recites this every morning and evening would attain peace of mind and great welfare.

 

 

ahorātrakṛtaiḥ pāpaistatkṣaṇāt parimucyate |

phalaṁ tu gosahasrasyetyuktaṁ hi brahmaṇā purā || 18 ||

 

Chanting this Stotram even once would relieve a person of all the sins committed by him day in and day out. The effect of chanting this Stotram is praised by learned people as bestower of the same benefits of making gifts of thousands of cows.

 

 

gāvo me hyagrataḥ saṁtu gāvo me saṁtu pṛṣṭhataḥ |

gāvo me hṛdaye saṁtu gavāṁ madhye vasāmyaham || 19 ||

 

May the cows be present in front of me.

May the cows be present behind me.

May the cows be present in my hear. May they be so dear to me.

May I be permitted to live in the midst of many cows.

 

 

surabhirvaiṣṇavī mātā nityaṁ viṣṇupade sthitā |

gogrāsaṁ tu mayā dattaṁ surabhiḥ pratigṛhyatām || 20 ||

 

May the morsel of food and fodder offered by me to every cow be received with great happines by mother Surabhi, the Divine Kamadhenu, who has stationed herself at the Lotus feet of Lord Vishnu Himself.

 

 

gāvo me mātaraḥ sarvāḥ sarve me pitar vṛṣāḥ |

grāsamuṣṭiṁ mayā dattaṁ surabhiḥ pratigṛhyatām || 21 ||

 

All the cows anywhere are my mothers, and every Vrishabha or bull is my father.

May this morsel of grain and fodder offered to the cow be received by Surabhi, the Kamadhenu Herself.

 

 

phalānāṁ gosahasrasya pradadyādbrāhmaṇottame |

sarvatīrthādhikaṁ puṇyamityuktaṁ brahmaṇā purā || 22 ||

 

The chanting of this Stotram and offering of Grasam, or balls of cooked grain and fodder to a cow would bestow on us the same benefits that would arise to one who gives as gift thousand cows to the best of learned persons and brahmins.

 

 

|| iti śrīmanmahābhārate bhīṣmayudhiṣṭhirasaṁvāde

gosāvitrīstotram |

 

Thus is complete the Gosavitri Stotram, that occurs in Shree Mahabharatha as a discussion between Bheeshma Pitamaha and Yudhishthira.

 

 

 

 

 


 

 

Tweet     Bookmark and Share

 

 

Creative Commons License

 

AGHORI HISTORY DATTA 24 GURU MANOHAR DAS KISHAN DAS GOVINDA DAS RADHIKA DASI SARASVATI DEVI GREAT MOTHER SADHANA YANTRA MANTRA TANTRA MUDRA PŪJĀ HAVAN RUDRAKSHA HYMNS & STOTRAM AARTI & BHAJAN HINDU FESTIVITIES MYTHOLOGY CHAKRA AYURVEDA YOGA COURSE GALLERY LINKS CONTACT US SITE MAP

Privacy Policy