Chinnamasta Kavacham 

 

 

॥ श्रीछिन्नमस्ताकवचम् ॥

 

श्रीगणेशाय नमः ।

देव्युवाच ।

कथिताच्छिन्नमस्ताया या या विद्या सुगोपिताः ।

त्वया नाथेन जीवेश श्रुताश्चाधिगता मया ॥ १॥

 

इदानीं श्रोतुमिच्छामि कवचं सर्वसूचितम् ।

त्रैलोक्यविजयं नाम कृपया कथ्यतां प्रभो ॥ २॥

 

भैरव उवाच ।

श्रुणु वक्ष्यामि देवेशि सर्वदेवनमस्कृते ।

त्रैलोक्यविजयं नाम कवचं सर्वमोहनम् ॥ ३॥

 

सर्वविद्यामयं साक्षात्सुरात्सुरजयप्रदम् ।

धारणात्पठनादीशस्त्रैलोक्यविजयी विभुः ॥ ४॥

 

ब्रह्मा नारायणो रुद्रो धारणात्पठनाद्यतः ।

कर्ता पाता च संहर्ता भुवनानां सुरेश्वरि ॥ ५॥

 

न देयं परशिष्येभ्योऽभक्तेभ्योऽपि विशेषतः ।

देयं शिष्याय भक्ताय प्राणेभ्योऽप्यधिकाय च ॥ ६॥

 

देव्याश्च च्छिन्नमस्तायाः कवचस्य च भैरवः ।

ऋषिस्तु स्याद्विराट् छन्दो देवता च्छिन्नमस्तका ॥ ७॥

 

त्रैलोक्यविजये मुक्तौ विनियोगः प्रकीर्तितः ।

हुंकारो मे शिरः पातु छिन्नमस्ता बलप्रदा ॥ ८॥

 

ह्रां ह्रूं ऐं त्र्यक्षरी पातु भालं वक्त्रं दिगम्बरा ।

श्रीं ह्रीं ह्रूं ऐं दृशौ पातु मुण्डं कर्त्रिधरापि सा ॥ ९॥

 

सा विद्या प्रणवाद्यन्ता श्रुतियुग्मं सदाऽवतु ।

वज्रवैरोचनीये हुं फट् स्वाहा च ध्रुवादिका ॥ १०॥

 

घ्राणं पातु च्छिन्नमस्ता मुण्डकर्त्रिविधारिणी ।

श्रीमायाकूर्चवाग्बीजैर्वज्रवैरोचनीयह्रूं ॥ ११॥

 

हूं फट् स्वाहा महाविद्या षोडशी ब्रह्मरूपिणी ।

स्वपार्श्र्वे वर्णिनी चासृग्धारां पाययती मुदा ॥ १२॥

 

वदनं सर्वदा पातु च्छिन्नमस्ता स्वशक्तिका ।

मुण्डकर्त्रिधरा रक्ता साधकाभीष्टदायिनी ॥ १३॥

 

वर्णिनी डाकिनीयुक्ता सापि मामभितोऽवतु ।

रामाद्या पातु जिह्वां च लज्जाद्या पातु कण्ठकम् ॥ १४॥

 

कूर्चाद्या हृदयं पातु वागाद्या स्तनयुग्मकम् ।

रमया पुटिता विद्या पार्श्वौ पातु सुरेश्र्वरी ॥ १५॥

 

मायया पुटिता पातु नाभिदेशे दिगम्बरा ।

कूर्चेण पुटिता देवी पृष्ठदेशे सदाऽवतु ॥ १६॥

 

वाग्बीजपुटिता चैषा मध्यं पातु सशक्तिका ।

ईश्वरी कूर्चवाग्बीजैर्वज्रवैरोचनीयह्रूं ॥ १७॥

 

हूंफट् स्वाहा महाविद्या कोटिसूर्य्यसमप्रभा ।

छिन्नमस्ता सदा पायादुरुयुग्मं सशक्तिका ॥ १८॥

 

ह्रीं ह्रूं वर्णिनी जानुं श्रीं ह्रीं च डाकिनी पदम् ।

सर्वविद्यास्थिता नित्या सर्वाङ्गं मे सदाऽवतु ॥ १९॥

 

प्राच्यां पायादेकलिङ्गा योगिनी पावकेऽवतु ।

डाकिनी दक्षिणे पातु श्रीमहाभैरवी च माम् ॥ २०॥

 

नैरृत्यां सततं पातु भैरवी पश्चिमेऽवतु ।

इन्द्राक्षी पातु वायव्येऽसिताङ्गी पातु चोत्तरे ॥ २१॥

 

संहारिणी सदा पातु शिवकोणे सकर्त्रिका ।

इत्यष्टशक्तयः पान्तु दिग्विदिक्षु सकर्त्रिकाः ॥ २२॥

 

क्रीं क्रीं क्रीं पातु सा पूर्वं ह्रीं ह्रीं मां पातु पावके ।

ह्रूं ह्रूं मां दक्षिणे पातु दक्षिणे कालिकाऽवतु ॥ २३॥

 

क्रीं क्रीं क्रीं चैव नैरृत्यां ह्रीं ह्रीं च पश्चिमेऽवतु ।

ह्रूं ह्रूं पातु मरुत्कोणे स्वाहा पातु सदोत्तरे ॥ २४॥

 

महाकाली खड्गहस्ता रक्षःकोणे सदाऽवतु ।

तारो माया वधूः कूर्चं फट् कारोऽयं महामनुः ॥ २५॥

 

खड्गकर्त्रिधरा तारा चोर्ध्वदेशं सदाऽवतु ।

ह्रीं स्त्रीं हूं फट् च पाताले मां पातु चैकजटा सती ।

तारा तु सहिता खेऽव्यान्महानीलसरस्वती ॥ २६॥

 

इति ते कथितं देव्याः कवचं मन्त्रविग्रहम् ।

यद्धृत्वा पठनान्भीमः क्रोधाख्यो भैरवः स्मृतः ॥ २७॥

 

सुरासुरमुनीन्द्राणां कर्ता हर्ता भवेत्स्वयम् ।

यस्याज्ञया मधुमती याति सा साधकालयम् ॥ २८॥

 

भूतिन्याद्याश्च डाकिन्यो यक्षिण्याद्याश्च खेचराः ।

आज्ञां गृह्णंति तास्तस्य कवचस्य प्रसादतः ॥ २९॥

 

एतदेवं परं ब्रह्मकवचं मन्मुखोदितम् ।

देवीमभ्यर्च गन्धाद्यैर्मूलेनैव पठेत्सकृत् ॥ ३०॥

 

संवत्सरकृतायास्तु पूजायाः फलमाप्नुयात् ।

भूर्जे विलिखितं चैतद्गुटिकां काञ्चनस्थिताम् ॥ ३१॥

 

धारयेद्दक्षिणे बाहौ कण्ठे वा यदि वान्यतः ।

सर्वैश्वर्ययुतो भूत्वा त्रैलोक्यं वशमानयेत् ॥ ३२॥

 

तस्य गेहे वसेल्लक्ष्मीर्वाणी च वदनाम्बुजे ।

ब्रह्मास्त्रादीनि शस्त्राणि तद्गात्रे यान्ति सौम्यताम् ॥ ३३॥

 

इदं कवचमज्ञात्वा यो भजेच्छिन्नमस्तकाम् ।

सोऽपि शत्रप्रहारेण मृत्युमाप्नोति सत्वरम् ॥ ३४॥

 

॥ इति श्रीभैरवतन्त्रे भैरवभैरवीसंवादे

त्रैलोक्यविजयं नाम छिन्नमस्ताकवचं सम्पूर्णम् ॥

 

 

|| śrīchinnamastākavacam ||

 

śrīgaṇeśāya namaḥ |

devyuvāca |

kathitācchinnamastāyā yā yā vidyā sugopitāḥ |

tvayā nāthena jīveśa śrutāścādhigatā mayā || 1||

 

idānīṃ śrotumicchāmi kavacaṃ sarvasūcitam |

trailokyavijayaṃ nāma kṛpayā kathyatāṃ prabho || 2||

 

bhairava uvāca |

śruṇu vakṣyāmi deveśi sarvadevanamaskṛte |

trailokyavijayaṃ nāma kavacaṃ sarvamohanam || 3||

 

sarvavidyāmayaṃ sākṣātsurātsurajayapradam |

dhāraṇātpaṭhanādīśastrailokyavijayī vibhuḥ || 4||

 

brahmā nārāyaṇo rudro dhāraṇātpaṭhanādyataḥ |

kartā pātā ca saṃhartā bhuvanānāṃ sureśvari || 5||

 

na deyaṃ paraśiṣyebhyo'bhaktebhyo'pi viśeṣataḥ |

deyaṃ śiṣyāya bhaktāya prāṇebhyo'pyadhikāya ca || 6||

 

devyāśca cchinnamastāyāḥ kavacasya ca bhairavaḥ |

ṛṣistu syādvirāṭ chando devatā cchinnamastakā || 7||

 

trailokyavijaye muktau viniyogaḥ prakīrtitaḥ |

huṃkāro me śiraḥ pātu chinnamastā balapradā || 8||

 

hrāṃ hrūṃ aiṃ tryakṣarī pātu bhālaṃ vaktraṃ digambarā |

śrīṃ hrīṃ hrūṃ aiṃ dṛśau pātu muṇḍaṃ kartridharāpi sā || 9||

 

sā vidyā praṇavādyantā śrutiyugmaṃ sadā'vatu |

vajravairocanīye huṃ phaṭ svāhā ca dhruvādikā || 10||

 

ghrāṇaṃ pātu cchinnamastā muṇḍakartrividhāriṇī |

śrīmāyākūrcavāgbījairvajravairocanīyahrūṃ || 11||

 

hūṃ phaṭ svāhā mahāvidyā ṣoḍaśī brahmarūpiṇī |

svapārśrve varṇinī cāsṛgdhārāṃ pāyayatī mudā || 12||

 

vadanaṃ sarvadā pātu cchinnamastā svaśaktikā |

muṇḍakartridharā raktā sādhakābhīṣṭadāyinī || 13||

 

varṇinī ḍākinīyuktā sāpi māmabhito'vatu |

rāmādyā pātu jihvāṃ ca lajjādyā pātu kaṇṭhakam || 14||

 

kūrcādyā hṛdayaṃ pātu vāgādyā stanayugmakam |

ramayā puṭitā vidyā pārśvau pātu sureśrvarī || 15||

 

māyayā puṭitā pātu nābhideśe digambarā |

kūrceṇa puṭitā devī pṛṣṭhadeśe sadā'vatu || 16||

 

vāgbījapuṭitā caiṣā madhyaṃ pātu saśaktikā |

īśvarī kūrcavāgbījairvajravairocanīyahrūṃ || 17||

 

hūṃphaṭ svāhā mahāvidyā koṭisūryyasamaprabhā |

chinnamastā sadā pāyāduruyugmaṃ saśaktikā || 18||

 

hrīṃ hrūṃ varṇinī jānuṃ śrīṃ hrīṃ ca ḍākinī padam |

sarvavidyāsthitā nityā sarvāṅgaṃ me sadā'vatu || 19||

 

prācyāṃ pāyādekaliṅgā yoginī pāvake'vatu |

ḍākinī dakṣiṇe pātu śrīmahābhairavī ca mām || 20||

 

nairṛtyāṃ satataṃ pātu bhairavī paścime'vatu |

indrākṣī pātu vāyavye'sitāṅgī pātu cottare || 21||

 

saṃhāriṇī sadā pātu śivakoṇe sakartrikā |

ityaṣṭaśaktayaḥ pāntu digvidikṣu sakartrikāḥ || 22||

 

krīṃ krīṃ krīṃ pātu sā pūrvaṃ hrīṃ hrīṃ māṃ pātu pāvake |

hrūṃ hrūṃ māṃ dakṣiṇe pātu dakṣiṇe kālikā'vatu || 23||

 

krīṃ krīṃ krīṃ caiva nairṛtyāṃ hrīṃ hrīṃ ca paścime'vatu |

hrūṃ hrūṃ pātu marutkoṇe svāhā pātu sadottare || 24||

 

mahākālī khaḍgahastā rakṣaḥkoṇe sadā'vatu |

tāro māyā vadhūḥ kūrcaṃ phaṭ kāro'yaṃ mahāmanuḥ || 25||

 

khaḍgakartridharā tārā cordhvadeśaṃ sadā'vatu |

hrīṃ strīṃ hūṃ phaṭ ca pātāle māṃ pātu caikajaṭā satī |

tārā tu sahitā khe'vyānmahānīlasarasvatī || 26||

 

iti te kathitaṃ devyāḥ kavacaṃ mantravigraham |

yaddhṛtvā paṭhanānbhīmaḥ krodhākhyo bhairavaḥ smṛtaḥ || 27||

 

surāsuramunīndrāṇāṃ kartā hartā bhavetsvayam |

yasyājñayā madhumatī yāti sā sādhakālayam || 28||

 

bhūtinyādyāśca ḍākinyo yakṣiṇyādyāśca khecarāḥ |

ājñāṃ gṛhṇaṃti tāstasya kavacasya prasādataḥ || 29||

 

etadevaṃ paraṃ brahmakavacaṃ manmukhoditam |

devīmabhyarca gandhādyairmūlenaiva paṭhetsakṛt || 30||

 

saṃvatsarakṛtāyāstu pūjāyāḥ phalamāpnuyāt |

bhūrje vilikhitaṃ caitadguṭikāṃ kāñcanasthitām || 31||

 

dhārayeddakṣiṇe bāhau kaṇṭhe vā yadi vānyataḥ |

sarvaiśvaryayuto bhūtvā trailokyaṃ vaśamānayet || 32||

 

tasya gehe vasellakṣmīrvāṇī ca vadanāmbuje |

brahmāstrādīni śastrāṇi tadgātre yānti saumyatām || 33||

 

idaṃ kavacamajñātvā yo bhajecchinnamastakām |

so'pi śatraprahāreṇa mṛtyumāpnoti satvaram || 34||

 

|| iti śrībhairavatantre bhairavabhairavīsaṃvāde

trailokyavijayaṃ nāma chinnamastākavacaṃ sampūrṇam ||

 

 

 


 

     Bookmark and Share

 

 

Creative Commons License

Precedente Home Successiva

AGHORI BREVE STORIA GRANDE MADRE SADHANA CHAKRA AYURVEDA CORSO DI YOGA EVENTI GALLERIA SITI CONSIGLIATI CONTATTACI GUESTBOOK SITE MAP PDF IN ITA

Privacy Policy