Ādyā Kālikā Śatanāmastotram

॥ आद्या कालिकादेव्याः शतनामस्तोत्रम् ॥

 

॥ श्रीगणेशाय नमः ॥

 

॥ श्रीउमामहेश्वराभ्यां नमः ॥

 

श्रीसदाशिव उवाच ॥

 

शृणु देवि जगद्वन्द्ये स्तोत्रमेतदनुत्तमम् ।

पठनात् श्रवणाद्यस्य सर्वसिद्धीश्वरो भवेत् ॥ १॥

 

असौभाग्यप्रशमनं सुखसम्पद्विवर्धनम् ।

अकालमृत्युहरणं सर्वापद्विनिवारणम् ॥ २॥

 

श्रीमदाद्याकालिकायाः सुखसान्निध्यकारणम् ।

स्तवस्यास्य प्रसादेन त्रिपुरारिरहं शिवे ॥ ३॥

 

स्तोत्रस्यास्य ऋषिर्देवि सदाशिव उदाहृतः ।

छन्दोऽनुष्टुब्देवताऽऽद्या कालिका परिकीर्त्तिता ।

धर्मकामार्थमोक्षेषु विनियोगः प्रकीर्त्तितः ॥ ४॥

 

ॐ अस्य श्रीआद्याकालिकाशतनामस्तोत्रमन्त्रस्य श्रीसदाशिवऋषिः ।

अनुष्टुप्छन्दः । श्री आद्याकालिका देवता ।

धर्मकामार्थमोक्ष सिध्यर्थे जपे विनियोगः ॥

 

ह्रीँ काली श्रीँ कराली च क्रीँ कल्याणी कलावती ।

कमला कलिदर्पघ्नी कपर्दीशकृपान्विता ॥ ५॥

 

कालिका कालमाता च कालानलसमद्युतिः ।

कपर्दिनी करालास्या करुणामृतसागरा ॥ ६॥

 

कृपामयी कृपाधारा कृपापारा कृपागमा ।

कृशानुः कपिला कृष्णा कृष्णानन्दविवर्द्धिनी ॥ ७॥

 

कालरात्रिः कामरूपा कामपाशविमोचनी ।

कादम्बिनी कलाधारा कलिकल्मषनाशिनी ॥ ८॥

 

कुमारीपूजनप्रीता कुमारीपूजकालया ।

कुमारीभोजनानन्दा कुमारीरूपधारिणी ॥ ९॥

 

कदम्बवनसञ्चारा कदम्बवनवासिनी ।

कदम्बपुष्पसन्तोषा कदम्बपुष्पमालिनी ॥ १०॥

 

किशोरी कलकण्ठा च कलनादनिनादिनी ।

कादम्बरीपानरता तथा कादम्बरीप्रिया ॥ ११॥

 

कपालपात्रनिरता कङ्कालमाल्यधारिणी ।

कमलासनसन्तुष्टा कमलासनवासिनी ॥ १२॥

 

कमलालयमध्यस्था कमलामोदमोदिनी ।

कलहंसगतिः क्लैब्यनाशिनी कामरूपिणी ॥ १३॥

 

कामरूपकृतावासा कामपीठविलासिनी ।

कमनीया कल्पलता कमनीयविभूषणा ॥ १४॥

 

कमनीयगुणाराध्या कोमलाङ्गी कृशोदरी ।

कारणामृतसन्तोषा कारणानन्दसिद्धिदा ॥ १५॥

 

कारणानन्दजापेष्टा कारणार्चनहर्षिता ।

कारणार्णवसम्मग्ना कारणव्रतपालिनी ॥ १६॥

 

कस्तूरीसौरभामोदा कस्तूरितिलकोज्ज्वला ।

कस्तूरीपूजनरता कस्तूरीपूजकप्रिया ॥ १७॥

 

कस्तूरीदाहजननी कस्तूरीमृगतोषिणी ।

कस्तूरीभोजनप्रीता कर्पूरामोदमोदिता ॥ १८॥

 

कर्पूरमालाभरणा कर्पूरचन्दनोक्षिता ।

कर्पूरकारणाह्लादा कर्पूरामृतपायिनी ॥ १९॥

 

कर्पूरसागरस्नाता कर्पूरसागरालया ।

कूर्चबीजजपप्रीता कूर्चजापपरायणा ॥ २०॥

 

कुलीना कौलिकाराध्या कौलिकप्रियकारिणी ।

कुलाचारा कौतुकिनी कुलमार्गप्रदर्शिनी ॥ २१॥

 

काशीश्वरी कष्टहर्त्री काशीशवरदायिनी ।

काशीश्वरकृतामोदा काशीश्वरमनोरमा ॥ २२॥

 

कलमञ्जीरचरणा क्वणत्काञ्चीविभूषणा ।

काञ्चनाद्रिकृतागारा काञ्चनाचलकौमुदी ॥ २३॥

 

कामबीजजपानन्दा कामबीजस्वरूपिणी ।

कुमतिघ्नी कुलीनार्त्तिनाशिनी कुलकामिनी ॥ २४॥

 

क्रीँ ह्रीँ श्रीँ मन्त्रवर्णेन कालकण्टकघातिनी ।

इत्याद्याकालिकादेव्याः शतनाम प्रकीर्त्तितम् ॥ २५॥

 

ककारकूटघटितं कालीरूपस्वरूपकम् ।

पूजाकाले पठेद्यस्तु कालिकाकृतमानसः ॥ २६॥

 

मन्त्रसिद्धिर्भवेदाशु तस्य काली प्रसीदति ।

बुद्धिं विद्याञ्च लभते गुरोरादेशमात्रतः ॥ २७॥

 

धनवान् कीर्त्तिमान् भूयाद्दानशीलो दयान्वितः ।

पुत्रपौत्रसुखैश्वर्यैर्मोदते साधको भुवि ॥ २८॥

 

भौमावास्यानिशाभागे मपञ्चकसमन्वितः ।

पूजयित्वा महाकालीमाद्यां त्रिभुवनेश्वरीम् ॥ २९॥

 

पठित्वा शतनामानि साक्षात् कालीमयो भवेत् ।

नासाध्यं विद्यते तस्य त्रिषु लोकेषु किञ्चन ॥ ३०॥

 

विद्यायां वाक्पतिः साक्षात् धने धनपतिर्भवेत् ।

समुद्र इव गाम्भीर्ये बले च पवनोपमः ॥ ३१॥

 

तिग्मांशुरिव दुष्प्रेक्ष्यः शशिवत् शुभदर्शनः ।

रूपे मूर्त्तिधरः कामो योषितां हृदयङ्गमः ॥ ३२॥

 

सर्वत्र जयमाप्नोति स्तवस्यास्य प्रसादतः ।

यं यं कामं पुरस्कृत्य स्तोत्रमेतदुदीरयेत् ॥ ३३॥

 

तं तं काममवाप्नोति श्रीमदाद्याप्रसादतः ।

रणे राजकुले द्यूते विवादे प्राणसङ्कटे ॥ ३४॥

 

दस्युग्रस्ते ग्रामदाहे सिंहव्याघ्रावृते तथा ।

अरण्ये प्रान्तरे दुर्गे ग्रहराजभयेऽपि वा ॥ ३५॥

 

ज्वरदाहे चिरव्याधौ महारोगादिसङ्कुले ।

बालग्रहादिरोगे च तथा दुःस्वप्नदर्शने ॥ ३६॥

 

दुस्तरे सलिले वापि पोते वातविपद्गते ।

विचिन्त्य परमां मायामाद्यां कालीं परात्पराम् ॥ ३७॥

 

यः पठेच्छतनामानि दृढभक्तिसमन्वितः ।

सर्वापद्भ्यो विमुच्येत देवि सत्यं न संशयः ॥ ३८॥

 

न पापेभ्यो भयं तस्य न रोगेभ्यो भयं क्वचित् ।

सर्वत्र विजयस्तस्य न कुत्रापि पराभवः ॥ ३९॥

 

तस्य दर्शनमात्रेण पलायन्ते विपद्गणाः ।

स वक्ता सर्वशास्त्राणां स भोक्ता सर्वसम्पदाम् ॥ ४०॥

 

स कर्त्ता जातिधर्माणां ज्ञातीनां प्रभुरेव सः ।

वाणी तस्य वसेद्वक्त्रे कमला निश्चला गृहे ॥ ४१॥

 

तन्नाम्ना मानवाः सर्वे प्रणमन्ति ससम्भ्रमाः ।

दृष्ट्या तस्य तृणायन्ते ह्यणिमाद्यष्टसिद्धयः ॥ ४२॥

 

आद्याकालीस्वरूपाख्यं शतनाम प्रकीर्तितम् ।

अष्टोत्तरशतावृत्त्या पुरश्चर्याऽस्य गीयते ॥ ४३॥

 

पुरस्क्रियान्वितं स्तोत्रं सर्वाभीष्टफलप्रदम् ।

शतनामस्तुतिमिमामाद्याकालीस्वरूपिणीम् ॥ ४४॥

 

पठेद्वा पाठयेद्वापि शृणुयाच्छ्रावयेदपि ।

सर्वपापविनिर्मुक्तो ब्रह्मसायुज्यमाप्नुयात् ॥ ४५॥

 

 

Ādyā Kālikādevyāḥ Śatanāmastotram

 

Śrīgaṇeśāya Namaḥ

 

Śrīumāmaheśvarābhyāṃ Namaḥ

 

Śrīsadāśiva Uvāca ||

 

Śṛṇu Devi Jagadvandye Stotrametadanuttamam |

Paṭhanāt Śravaṇādyasya Sarvasiddhīśvaro Bhavet || 1||

 

Asaubhāgyapraśamanaṃ Sukhasampadvivardhanam |

Akālamṛtyuharaṇaṃ Sarvāpadvinivāraṇam || 2||

 

Śrīmadādyākālikāyāḥ Sukhasānnidhyakāraṇam |

Stavasyāsya Prasādena Tripurārirahaṃ Śive || 3||

 

Stotrasyāsya Ṛṣirdevi Sadāśiva Udāhṛtaḥ |

Chando'nuṣṭubdevatā''dyā Kālikā Parikīrttitā |

Dharmakāmārthamokṣeṣu Viniyogaḥ Prakīrttitaḥ || 4||

 

Om̐ Asya Śrīādyākālikāśatanāmastotramantrasya Śrīsadāśivaṛṣiḥ |

Anuṣṭupchandaḥ | Śrī Ādyākālikā Devatā |

Dharmakāmārthamokṣa Sidhyarthe Jape Viniyogaḥ ||

 

Hrīm̐ Kālī Śrīm̐ Karālī Ca Krīm̐ Kalyāṇī Kalāvatī |

Kamalā Kalidarpaghnī Kapardīśakṛpānvitā || 5||

 

Kālikā Kālamātā Ca Kālānalasamadyutiḥ |

Kapardinī Karālāsyā Karuṇāmṛtasāgarā || 6||

 

Kṛpāmayī Kṛpādhārā Kṛpāpārā Kṛpāgamā |

Kṛśānuḥ Kapilā Kṛṣṇā Kṛṣṇānandavivarddhinī || 7||

 

Kālarātriḥ Kāmarūpā Kāmapāśavimocanī |

Kādambinī Kalādhārā Kalikalmaṣanāśinī || 8||

 

Kumārīpūjanaprītā Kumārīpūjakālayā |

Kumārībhojanānandā Kumārīrūpadhāriṇī || 9||

 

Kadambavanasañcārā Kadambavanavāsinī |

Kadambapuṣpasantoṣā Kadambapuṣpamālinī || 10||

 

Kiśorī Kalakaṇṭhā Ca Kalanādaninādinī |

Kādambarīpānaratā Tathā Kādambarīpriyā || 11||

 

Kapālapātraniratā Kaṅkālamālyadhāriṇī |

Kamalāsanasantuṣṭā Kamalāsanavāsinī || 12||

 

Kamalālayamadhyasthā Kamalāmodamodinī |

Kalahaṃsagatiḥ Klaibyanāśinī Kāmarūpiṇī || 13||

 

Kāmarūpakṛtāvāsā Kāmapīṭhavilāsinī |

Kamanīyā Kalpalatā Kamanīyavibhūṣaṇā || 14||

 

Kamanīyaguṇārādhyā Komalāṅgī Kṛśodarī |

Kāraṇāmṛtasantoṣā Kāraṇānandasiddhidā || 15||

 

Kāraṇānandajāpeṣṭā Kāraṇārcanaharṣitā |

Kāraṇārṇavasammagnā Kāraṇavratapālinī || 16||

 

Kastūrīsaurabhāmodā Kastūritilakojjvalā |

Kastūrīpūjanaratā Kastūrīpūjakapriyā || 17||

 

Kastūrīdāhajananī Kastūrīmṛgatoṣiṇī |

Kastūrībhojanaprītā Karpūrāmodamoditā || 18||

 

Karpūramālābharaṇā Karpūracandanokṣitā |

Karpūrakāraṇāhlādā Karpūrāmṛtapāyinī || 19||

 

Karpūrasāgarasnātā Karpūrasāgarālayā |

Kūrcabījajapaprītā Kūrcajāpaparāyaṇā || 20||

 

Kulīnā Kaulikārādhyā Kaulikapriyakāriṇī |

Kulācārā Kautukinī Kulamārgapradarśinī || 21||

 

Kāśīśvarī Kaṣṭahartrī Kāśīśavaradāyinī |

Kāśīśvarakṛtāmodā Kāśīśvaramanoramā || 22||

 

Kalamañjīracaraṇā Kvaṇatkāñcīvibhūṣaṇā |

Kāñcanādrikṛtāgārā Kāñcanācalakaumudī || 23||

 

Kāmabījajapānandā Kāmabījasvarūpiṇī |

Kumatighnī Kulīnārttināśinī Kulakāminī || 24||

 

Krīm̐ Hrīm̐ Śrīm̐ Mantravarṇena Kālakaṇṭakaghātinī |

Ityādyākālikādevyāḥ Śatanāma Prakīrttitam || 25||

 

Kakārakūṭaghaṭitaṃ Kālīrūpasvarūpakam |

Pūjākāle Paṭhedyastu Kālikākṛtamānasaḥ || 26||

 

Mantrasiddhirbhavedāśu Tasya Kālī Prasīdati |

Buddhiṃ Vidyāñca Labhate Gurorādeśamātrataḥ || 27||

 

Dhanavān Kīrttimān Bhūyāddānaśīlo Dayānvitaḥ |

Putrapautrasukhaiśvaryairmodate Sādhako Bhuvi || 28||

 

Bhaumāvāsyāniśābhāge Mapañcakasamanvitaḥ |

Pūjayitvā Mahākālīmādyāṃ Tribhuvaneśvarīm || 29||

 

Paṭhitvā Śatanāmāni Sākṣāt Kālīmayo Bhavet |

Nāsādhyaṃ Vidyate Tasya Triṣu Lokeṣu Kiñcana || 30||

 

Vidyāyāṃ Vākpatiḥ Sākṣāt Dhane Dhanapatirbhavet |

Samudra Iva Gāmbhīrye Bale Ca Pavanopamaḥ || 31||

 

Tigmāṃśuriva Duṣprekṣyaḥ Śaśivat Śubhadarśanaḥ |

Rūpe Mūrttidharaḥ Kāmo Yoṣitāṃ Hṛdayaṅgamaḥ || 32||

 

Sarvatra Jayamāpnoti Stavasyāsya Prasādataḥ |

Yaṃ Yaṃ Kāmaṃ Puraskṛtya Stotrametadudīrayet || 33||

 

Taṃ Taṃ Kāmamavāpnoti Śrīmadādyāprasādataḥ |

Raṇe Rājakule Dyūte Vivāde Prāṇasaṅkaṭe || 34||

 

Dasyugraste Grāmadāhe Siṃhavyāghrāvṛte Tathā |

Araṇye Prāntare Durge Graharājabhaye'pi Vā || 35||

 

Jvaradāhe Ciravyādhau Mahārogādisaṅkule |

Bālagrahādiroge Ca Tathā Duḥsvapnadarśane || 36||

 

Dustare Salile Vāpi Pote Vātavipadgate |

Vicintya Paramāṃ Māyāmādyāṃ Kālīṃ Parātparām || 37||

 

Yaḥ Paṭhecchatanāmāni Dṛḍhabhaktisamanvitaḥ |

Sarvāpadbhyo Vimucyeta Devi Satyaṃ Na Saṃśayaḥ || 38||

 

Na Pāpebhyo Bhayaṃ Tasya Na Rogebhyo Bhayaṃ Kvacit |

Sarvatra Vijayastasya Na Kutrāpi Parābhavaḥ || 39||

 

Tasya Darśanamātreṇa Palāyante Vipadgaṇāḥ |

Sa Vaktā Sarvaśāstrāṇāṃ Sa Bhoktā Sarvasampadām || 40||

 

Sa Karttā Jātidharmāṇāṃ Jñātīnāṃ Prabhureva Saḥ |

Vāṇī Tasya Vasedvaktre Kamalā Niścalā Gṛhe || 41||

 

Tannāmnā Mānavāḥ Sarve Praṇamanti Sasambhramāḥ |

Dṛṣṭyā Tasya Tṛṇāyante Hyaṇimādyaṣṭasiddhayaḥ || 42||

 

Ādyākālīsvarūpākhyaṃ Śatanāma Prakīrtitam |

Aṣṭottaraśatāvṛttyā Puraścaryā'sya Gīyate || 43||

 

Puraskriyānvitaṃ Stotraṃ Sarvābhīṣṭaphalapradam |

Śatanāmastutimimāmādyākālīsvarūpiṇīm || 44||

 

Paṭhedvā Pāṭhayedvāpi Śṛṇuyācchrāvayedapi |

Sarvapāpavinirmukto Brahmasāyujyamāpnuyāt || 45||

 


 

Kali Ashtottara Shatanamavali

  1.  ॐ काल्यै नमः।

  2.  ॐ कपालिन्यै नमः।

  3.  ॐ कान्तायै नमः।

  4.  ॐ कामदायै नमः।

  5.  ॐ कामसुन्दर्यै नमः।

  6.  ॐ कालरात्र्यै नमः।

  7.  ॐ कालिकायै नमः।

  8.  ॐ कालभैरवपूजितायै नमः।

  9.  ॐ कुरूकुल्लायै नमः।

  10.  ॐ कामिन्यै नमः।

  11.  ॐ कमनीयस्वभाविन्यै नमः।

  12.  ॐ कुलीनायै नमः।

  13.  ॐ कुलकर्त्र्यै नमः।

  14.  ॐ कुलवर्त्मप्रकाशिन्यै नमः।

  15.  ॐ कस्तूरीरसनीलायै नमः।

  16.  ॐ काम्यायै नमः।

  17.  ॐ कामस्वरूपिण्यै नमः।

  18.  ॐ ककारवर्णनिलयायै नमः।

  19.  ॐ कामधेन्वै नमः।

  20.  ॐ कारालिकायै नमः।

  21.  ॐ कुलकान्तायै नमः।

  22.  ॐ करालास्यायै नमः।

  23.  ॐ कामार्तायै नमः।

  24.  ॐ कलावत्यै नमः।

  25.  ॐ कृशोदर्यै नमः।

  26.  ॐ कामाख्यायै नमः।

  27.  ॐ कौमार्यै नमः।

  28.  ॐ कुलपालिन्यै नमः।

  29.  ॐ कुलजायै नमः।

  30.  ॐ कुलकन्यायै नमः।

  31.  ॐ कलहायै नमः।

  32.  ॐ कुलपूजितायै नमः।

  33.  ॐ कामेश्वर्यै नमः।

  34.  ॐ कामकान्तायै नमः।

  35.  ॐ कुञ्जेश्वरगामिन्यै नमः।

  36.  ॐ कामदात्र्यै नमः।

  37.  ॐ कामहर्त्र्यै नमः।

  38.  ॐ कृष्णायै नमः।

  39.  ॐ कपर्दिन्यै नमः।

  40.  ॐ कुमुदायै नमः।

  41.  ॐ कृष्णदेहायै नमः।

  42.  ॐ कालिन्द्यै नमः।

  43.  ॐ कुलपूजितायै नमः।

  44.  ॐ काश्यप्यै नमः।

  45.  ॐ कृष्णमात्रे नमः।

  46.  ॐ कुशिशाङ्ग्यै नमः।

  47.  ॐ कलायै नमः।

  48.  ॐ क्रींरूपायै नमः।

  49.  ॐ कुलगम्यायै नमः।

  50.  ॐ कमलायै नमः।

  51.  ॐ कृष्णपूजितायै नमः।

  52.  ॐ कृशाङ्ग्यै नमः।

  53.  ॐ किन्नर्यै नमः।

  54.  ॐ कर्त्र्यै नमः।

  55.  ॐ कलकण्ठयै नमः।

  56.  ॐ कार्तिक्यै नमः।

  57.  ॐ कम्बुकण्ठ्यै नमः।

  58.  ॐ कौलिन्यै नमः।

  59.  ॐ कुमुदायै नमः।

  60.  ॐ कामजीविन्यै नमः।

  61.  ॐ कुलस्त्रियै नमः।

  62.  ॐ कीर्तिकायै नमः।

  63.  ॐ कृत्यायै नमः।

  64.  ॐ कीर्त्यै नमः।

  65.  ॐ कुलपालिकायै नमः।

  66.  ॐ कामदेवकलायै नमः।

  67.  ॐ कल्पलतायै नमः।

  68.  ॐ कामाङ्ग्वर्धिन्यै नमः।

  69.  ॐ कुन्तायै नमः।

  70.  ॐ कुमुदप्रीतायै नमः।

  71.  ॐ कदम्बकुसुमोत्सुकायै नमः।

  72.  ॐ कादम्बिन्यै नमः।

  73.  ॐ कमलिन्यै नमः।

  74.  ॐ कृष्णानन्दप्रदायिन्यै नमः।

  75.  ॐ कुमारीपूजनरतायै नमः।

  76.  ॐ कुमारीगणशोभितायै नमः।

  77.  ॐ कुमारीरञ्जनरतायै नमः।

  78.  ॐ कुमारीव्रतधारिण्यै नमः।

  79.  ॐ कङ्काल्यै नमः।

  80.  ॐ कमनीयायै नमः।

  81.  ॐ कामशास्त्रविशारदायै नमः।

  82.  ॐ कपालखट्वाङ्गधरायै नमः।

  83.  ॐ कालभैरवरूपिण्यै नमः।

  84.  ॐ कोटर्यै नमः।

  85.  ॐ कोटराक्ष्यै नमः।

  86.  ॐ काशीवासिन्यै नमः।

  87.  ॐ कैलासवासिन्यै नमः।

  88.  ॐ कात्यायन्यै नमः।

  89.  ॐ कार्यकर्यै नमः।

  90.  ॐ काव्यशास्त्रप्रमोदिन्यै नमः।

  91.  ॐ कामाकर्षणरूपायै नमः।

  92.  ॐ कामपीठनिवासिन्यै नमः।

  93.  ॐ कङ्गिन्यै नमः।

  94.  ॐ काकिन्यै नमः।

  95.  ॐ क्रीडायै नमः।

  96.  ॐ कुत्सितायै नमः।

  97.  ॐ कलहप्रियायै नमः।

  98.  ॐ कुण्डगोलोद्भवप्राणायै नमः।

  99.  ॐ कौशिक्यै नमः।

  100.  ॐ कीर्तिवर्धिन्यै नमः।

  101.  ॐ कुम्भस्तन्यै नमः।

  102.  ॐ कटाक्षायै नमः।

  103.  ॐ काव्यायै नमः।

  104.  ॐ कोकनदप्रियायै नमः।

  105.  ॐ कान्तारवासिन्यै नमः।

  106.  ॐ कान्त्यै नमः।

  107.  ॐ कठिनायै नमः।

  108.  ॐ कृष्णवल्लभायै नमः।

 

  1.   Om̐ kālyai namaḥ

  2.   Om̐ kapālinyai namaḥ

  3.   Om̐ kāntāyai namaḥ

  4.   Om̐ kāmadāyai namaḥ

  5.   Om̐ kāmasundaryai namaḥ

  6.   Om̐ kālarātryai namaḥ

  7.   Om̐ kālikāyai namaḥ

  8.   Om̐ kālabhairavapūjitāyai namaḥ

  9.   Om̐ kurūkullāyai namaḥ

  10.   Om̐ kāminyai namaḥ

  11.   Om̐ kamanīyasvabhāvinyai namaḥ

  12.   Om̐ kulīnāyai namaḥ

  13.   Om̐ kulakartryai namaḥ

  14.   Om̐ kulavartmaprakāśinyai namaḥ

  15.   Om̐ kastūrīrasanīlāyai namaḥ

  16.   Om̐ kāmyāyai namaḥ

  17.   Om̐ kāmasvarūpiṇyai namaḥ

  18.   Om̐ kakāravarṇanilayāyai namaḥ

  19.   Om̐ kāmadhenvai namaḥ

  20.   Om̐ kārālikāyai namaḥ

  21.   Om̐ kulakāntāyai namaḥ

  22.   Om̐ karālāsyāyai namaḥ

  23.   Om̐ kāmārtāyai namaḥ

  24.   Om̐ kalāvatyai namaḥ

  25.   Om̐ kṛśodaryai namaḥ

  26.   Om̐ kāmākhyāyai namaḥ

  27.   Om̐ kaumāryai namaḥ

  28.   Om̐ kulapālinyai namaḥ

  29.   Om̐ kulajāyai namaḥ

  30.   Om̐ kulakanyāyai namaḥ

  31.   Om̐ kalahāyai namaḥ

  32.   Om̐ kulapūjitāyai namaḥ

  33.   Om̐ kāmeśvaryai namaḥ

  34.   Om̐ kāmakāntāyai namaḥ

  35.   Om̐ kuñjeśvaragāminyai namaḥ

  36.   Om̐ kāmadātryai namaḥ

  37.   Om̐ kāmahartryai namaḥ

  38.   Om̐ kṛṣṇāyai namaḥ

  39.   Om̐ kapardinyai namaḥ

  40.   Om̐ kumudāyai namaḥ

  41.   Om̐ kṛṣṇadehāyai namaḥ

  42.   Om̐ kālindyai namaḥ

  43.   Om̐ kulapūjitāyai namaḥ

  44.   Om̐ kāśyapyai namaḥ

  45.   Om̐ kṛṣṇamātre namaḥ

  46.   Om̐ kuśiśāṅgyai namaḥ

  47.   Om̐ kalāyai namaḥ

  48.   Om̐ krīṃrūpāyai namaḥ

  49.   Om̐ kulagamyāyai namaḥ

  50.   Om̐ kamalāyai namaḥ

  51.   Om̐ kṛṣṇapūjitāyai namaḥ

  52.   Om̐ kṛśāṅgyai namaḥ

  53.   Om̐ kinnaryai namaḥ

  54.   Om̐ kartryai namaḥ

  55.   Om̐ kalakaṇṭhayai namaḥ

  56.   Om̐ kārtikyai namaḥ

  57.   Om̐ kambukaṇṭhyai namaḥ

  58.   Om̐ kaulinyai namaḥ

  59.   Om̐ kumudāyai namaḥ

  60.   Om̐ kāmajīvinyai namaḥ

  61.   Om̐ kulastriyai namaḥ

  62.   Om̐ kīrtikāyai namaḥ

  63.   Om̐ kṛtyāyai namaḥ

  64.   Om̐ kīrtyai namaḥ

  65.   Om̐ kulapālikāyai namaḥ

  66.   Om̐ kāmadevakalāyai namaḥ

  67.   Om̐ kalpalatāyai namaḥ

  68.   Om̐ kāmāṅgvardhinyai namaḥ

  69.   Om̐ kuntāyai namaḥ

  70.   Om̐ kumudaprītāyai namaḥ

  71.   Om̐ kadambakusumotsukāyai namaḥ

  72.   Om̐ kādambinyai namaḥ

  73.   Om̐ kamalinyai namaḥ

  74.   Om̐ kṛṣṇānandapradāyinyai namaḥ

  75.   Om̐ kumārīpūjanaratāyai namaḥ

  76.   Om̐ kumārīgaṇaśobhitāyai namaḥ

  77.   Om̐ kumārīrañjanaratāyai namaḥ

  78.   Om̐ kumārīvratadhāriṇyai namaḥ

  79.   Om̐ kaṅkālyai namaḥ

  80.   Om̐ kamanīyāyai namaḥ

  81.   Om̐ kāmaśāstraviśāradāyai namaḥ

  82.   Om̐ kapālakhaṭvāṅgadharāyai namaḥ

  83.   Om̐ kālabhairavarūpiṇyai namaḥ

  84.   Om̐ koṭaryai namaḥ

  85.   Om̐ koṭarākṣyai namaḥ

  86.   Om̐ kāśīvāsinyai namaḥ

  87.   Om̐ kailāsavāsinyai namaḥ

  88.   Om̐ kātyāyanyai namaḥ

  89.   Om̐ kāryakaryai namaḥ

  90.   Om̐ kāvyaśāstrapramodinyai namaḥ

  91.   Om̐ kāmākarṣaṇarūpāyai namaḥ

  92.   Om̐ kāmapīṭhanivāsinyai namaḥ

  93.   Om̐ kaṅginyai namaḥ

  94.   Om̐ kākinyai namaḥ

  95.   Om̐ krīḍāyai namaḥ

  96.   Om̐ kutsitāyai namaḥ

  97.   Om̐ kalahapriyāyai namaḥ

  98.   Om̐ kuṇḍagolodbhavaprāṇāyai namaḥ

  99.   Om̐ kauśikyai namaḥ

  100.   Om̐ kīrtivardhinyai namaḥ

  101.   Om̐ kumbhastanyai namaḥ

  102.   Om̐ kaṭākṣāyai namaḥ

  103.   Om̐ kāvyāyai namaḥ

  104.   Om̐ kokanadapriyāyai namaḥ

  105.   Om̐ kāntāravāsinyai namaḥ

  106.   Om̐ kāntyai namaḥ

  107.   Om̐ kaṭhināyai namaḥ

  108.   Om̐ kṛṣṇavallabhāyai namaḥ

 


 

     Bookmark and Share

 

 

Creative Commons License

Precedente Home Successiva

AGHORI BREVE STORIA GRANDE MADRE SADHANA CHAKRA AYURVEDA CORSO DI YOGA EVENTI GALLERIA SITI CONSIGLIATI CONTATTACI GUESTBOOK SITE MAP PDF IN ITA

Privacy Policy