Durga Puja Vidhi

 

 

Questa è in dettaglio la Durga Puja Vidhi che è osservata durante Navratri. Essa comprende tutti i sedici passaggi che fanno parte del Shodashopachara Durga Puja Vidhi.

 

Dhyana and Avahana (आवाहन)

Si comincia la Puja con la meditazione e l'invocazione della dea Durga, si canta il seguente Mantra davanti alla Murti della Devi Durga, mostrando l’Avahana Mudra (Avahana Mudra è formato unendo entrambi i palmi e piegando entrambi i pollici verso l'interno).

 

सर्वमङ्गल माङ्गल्ये शिवे सर्वार्थ साधिके।

शरण्ये त्र्यम्बके गौरि नारायनि नमोऽस्तु ते॥

ब्रह्मरुपे सदानन्दे परमानन्द स्वरुपिनि।

द्रुत सिद्धिप्रदे देवि नारायनि नमोऽस्तु ते॥

शरणागतदिनार्तपरित्राणपरायणे।

सर्वस्यार्त्तिहरे देवि नारायनि नमोऽस्तु ते॥

ॐ भूर्भुवः स्वः दुर्गदेव्यै नमः आवाहनं समर्पयामि॥

 

Sarvamaṅgala Māṅgalye Śive Sarvārtha Sādhike

Śaraye Tryambake Gauri Nārāyani Namo'stu Te

Brahmarupe Sadānande Paramānanda Svarupini

Druta Siddhiprade Devi Nārāyani Namo'stu Te

Śaraāgatadinārtaparitrāaparāyae

Sarvasyārttihare Devi Nārāyani Namo'stu Te

Om Bhūrbhuvaḥ Svaḥ Durgadevyai Namaḥ Āvāhanaṃ Samarpayāmi

 

 

Asana (आसन)

Dopo aver invocato la Dea Durga, prendere cinque fiori con l’Anjali Mudra (unendo il palmo di entrambe le mani) e lasciarli davanti alla Murti per offrire il posto alla dea Durga mentre si canta il seguente Mantra:

 

अनेक रत्नसंयुक्तं नानामणिगणन्वितम्।

कार्तस्वरमयं दिव्यमासनं प्रतिगृह्यताम्॥

ॐ भूर्भुवः स्वः दुर्गदेव्यै नमः आसनं समर्पयामि॥

 

Aneka Ratnasaṃyuktaṃ Nānāmaigaanvitam
Kārtasvaramayaṃ Divyamāsanaṃ Pratigṛhyatām

Om Bhūrbhuvaḥ Svaḥ Durgadevyai Namaḥ Āsanaṃ Samarpayāmi

 

 

Padya Prakshalana (पाद्य प्रक्षालन)

Dopo aver offerto l’Asana alla Dea Durga, offrirLe l’acqua per lavare i piedi cantando il seguente Mantra:

 

गङ्गादि सर्वतिर्थेभ्यो मया प्रार्थनायाहृतम्।

तोयमेतत्सुखस्पर्श पाद्यार्थम् प्रतिगृह्यताम्॥

ॐ भूर्भुवः स्वः दुर्गदेव्यै नमः पाद्यम् समर्पयामि॥

 

Gaṅgādi Sarvatirthebhyo Mayā Prārthanāyāhṛtam
Toyametatsukhasparśa Pādyārtham Pratigṛhyatām

Om Bhūrbhuvaḥ Svaḥ Durgadevyai Namaḥ Pādyam Samarpayāmi

 

 

Arghya Samarpan (अर्घ्य समर्पण)

Dopo l’offerta ai piedi (Padya), offrire acqua profumata alla dea Durga cantando il seguente Mantra:

 

गन्धपुष्पाक्शतैर्युक्तमर्घ्यं सम्पदितं मया।

ग्रिहन त्वं महदेवि प्रसन्न भव सर्वद॥

ॐ भूर्भुवः स्वः दुर्गदेव्यै नमः अर्घ्यं समर्पयामि॥

Gandhapuṣpākśatairyuktamarghyaṃ Sampaditaṃ Mayā
Grihana Tvaṃ Mahadevi Prasanna Bhava Sarvada

Om Bhūrbhuvaḥ Svaḥ Durgadevyai Namaḥ Arghyaṃ Samarpayāmi

 

 

Achamana Samarpan (आचमन समर्पण)

Dopo aver offerto Arghya, offrire acqua alla Dea Durga per l’Achamana (lavaggio simbolico della bocca) cantando il seguente Mantra:

 

आचम्यतां त्वया देवि भक्ति मे ह्यचलां कुरु।

इप्सितं मे वरं देहि परत्र च परां गतिम्॥

ॐ भूर्भुवः स्वः दुर्गदेव्यै नमः आचमनियं जलं समर्पयामि॥

 

Ācamyatāṃ Tvayā Devi Bhakti Me Hyacalāṃ Kuru
Ipsitaṃ Me Varaṃ Dehi Paratra Ca Parāṃ Gatim

Om Bhūrbhuvaḥ Svaḥ Durgadevyai Namaḥ Ācamaniyaṃ Jalaṃ Samarpayāmi

 

 

Snana (स्नान)

Offrire acqua alla Dea Durga per il bagno simbolico cantando il seguente Mantra:

 

पयोदधि घृतं क्शिरं सितया च समन्वितम्।

पञ्चामृतमनेनाद्य कुरु स्नानं दयानिधे॥

ॐ भूर्भुवः स्वः दुर्गदेव्यै नमः स्नानियं जलं समर्पयामि॥

 

Payodadhi Ghṛtaṃ Kśiraṃ Sitayā Ca Samanvitam
Pañcāmṛtamanenādya Kuru Snānaṃ Dayānidhe

Om Bhūrbhuvaḥ Svaḥ Durgadevyai Namaḥ Snāniyaṃ Jalaṃ Samarpayāmi

 

 

Vastra (वस्त्र)

Dopo Snanam, offrite Moli (un filo rosso) come simbolo per i vestiti nuovi alla dea Durga cantando il seguente Mantra:

 

वस्त्रं च सोम दैवत्यं लज्जायास्तु निवारणम्।

मया निवेदितं भक्त्या गृहण परमेश्वरि॥

ॐ भूर्भुवः स्वः दुर्गदेव्यै नमः वस्त्रं समर्पयामि॥

 

Vastraṃ Ca Soma Daivatyaṃ Lajjāyāstu Nivāraam
Mayā Niveditaṃ Bhaktyā Gṛhaa Parameśvari

Om Bhūrbhuvaḥ Svaḥ Durgadevyai Namaḥ Vastraṃ Samarpayāmi

 

 

Abhushana Samarpan (आभूषण समर्पण)

Offrire gioielli alla dea Durga cantando il seguente Mantra:

 

हार कङ्कण केयूर मेखला कुण्डलादिभिः।

रत्नढ्यं कुण्डलोपेतं भुषणं प्रतिगृह्यतम्॥

ॐ भूर्भुवः स्वः दुर्गदेव्यै नमः अभुषणं समर्पयामि॥

 

Hāra Kaṅkaṇa Keyūra Mekhalā Kuḍalādibhiḥ
Ratnaḍhyaṃ Kuḍalopetaṃ Bhuṣaaṃ Pratigṛhyatam

Om Bhūrbhuvaḥ Svaḥ Durgadevyai Namaḥ Abhuṣaaṃ Samarpayāmi

 

 

Chandan Samarpan (चन्दन समर्पण)

Offrire Chandan alla Dea con il seguente Mantra:

 

परमानन्द सौभाग्यं परिपूर्णं दिगन्तरे।

गृहाण परमं गन्धं कृपया परमेश्वरि॥

ॐ भूर्भुवः स्वः दुर्गदेव्यै नमः चन्दनं समर्पयामि॥

 

Paramānanda Saubhāgyaṃ Paripūraṃ Digantare
Gṛhāa Paramaṃ Gandhaṃ Kṛpayā Parameśvari

Om Bhūrbhuvaḥ Svaḥ Durgadevyai Namaḥ Candanaṃ Samarpayāmi

 

 

Roli Samarpan (रोली समर्पण)

Ora offriamo Roli (Kumkuma) come simbolo di Akhand Saubhagya (benedizioni) alla dea Durga cantando il seguente Mantra:

 

कुंकुमं कन्तिदं दिव्यं कामिनी काम सम्भवं।

कुंकुमेनार्चिते देवि प्रसीद परमेश्वरि॥

ॐ भूर्भुवः स्वः दुर्गदेव्यै नमः कुंकुमं समर्पयामि॥

 

Kuṃkumaṃ Kantidaṃ Divyaṃ Kāminī Kāma Sambhavaṃ
Kuṃkumenārcite Devi Prasīda Parameśvari

Om Bhūrbhuvaḥ Svaḥ Durgadevyai Namaḥ Kuṃkumaṃ Samarpayāmi

 

 

Kajjalarpan (कज्जलार्पण)

Offrire Kajal alla dea Durga cantando il seguente Mantra:

 

कज्जलं कज्जलं रम्यं सुभगे शान्तिकारिके।

कर्पूर ज्योतिरुत्पन्नं गृहाण परमेश्वरि॥

ॐ भूर्भुवः स्वः दुर्गदेव्यै नमः कज्जलं समर्पयामि॥

 

Kajjalaṃ Kajjalaṃ Ramyaṃ Subhage Śāntikārike
Karpūra Jyotirutpannaṃ Gṛhāa Parameśvari

Om Bhūrbhuvaḥ Svaḥ Durgadevyai Namaḥ Kajjalaṃ Samarpayāmi

 

 

Mangal Dravyarpana (मङ्गल द्रव्यार्पण)

    • Saubhagya Sutra (सौभाग्य सूत्र)

Dopo l'offerta di Kajal, offrire il Saubhagya Sutra (una collana ingioiellata) cantando il seguente Mantra:

 

सौभाग्यसूत्रं वरदे सुवर्ण मणि संयुते।

कण्ठे बध्नामि देवेशि सौभग्यं देहि मे सदा॥

ॐ भूर्भुवः स्वः दुर्गदेव्यै नमः सौभाग्यसूत्रं समर्पयामि॥

 

Saubhāgyasūtraṃ Varade Suvara Mai Saṃyute
Kaṭhe Badhnāmi Deveśi Saubhagyaṃ Dehi Me Sadā

Om Bhūrbhuvaḥ Svaḥ Durgadevyai Namaḥ Saubhāgyasūtraṃ Samarpayāmi

 

    • Sugandhita Dravya (सुगन्धित द्रव्य)

Ora offrire profumo alla Dea cantando seguente Mantra:

 

चन्दनागरु कर्पूरैः संयुतं कुंकुमं तथा।

कस्तूर्यदि सुगन्धाश्च सर्वाङ्गेषु विलेपनम्॥

ॐ भूर्भुवः स्वः दुर्गदेव्यै नमः सुगन्धितद्रव्यम् समर्पयामि॥

 

Chandanāgaru Karpūraiḥ Saṃyutaṃ Kuṃkumaṃ Tathā
Kastūryadi Sugandhāśca Sarvāṅgeṣu Vilepanam

Om Bhūrbhuvaḥ Svaḥ Durgadevyai Namaḥ Sugandhitadravyam Samarpayāmi

 

    • Haridra Samarpan (हरिद्रा समर्पण)

Ora offrire curcuma alla Dea con il Mantra:

 

हरिद्रारञ्जिते देवि सुख सौभग्यदायिनी।

तस्मात्त्वं पूजयाम्यत्र सुखशान्तिं प्रयच्छ मे॥

ॐ भूर्भुवः स्वः दुर्गदेव्यै नमः हरिद्राछुर्णं समर्पयामि॥

 

Haridrārañjite Devi Sukha Saubhagyadāyinī
Tasmāttvaṃ Pūjayāmyatra Sukhaśāntiṃ Prayaccha Me

Om Bhūrbhuvaḥ Svaḥ Durgadevyai Namaḥ Haridrāchuraṃ Samarpayāmi

 

    • Akshata Samarpan (अक्षत समर्पण)

Offrire Akshata (riso crudo) con il Mantra:

 

रञ्जिताः कंकुमौद्येन न अक्शताश्चातिशोभनाः।

ममैस्हां देवि दानेन प्रसन्ना भव शोभने॥

ॐ भूर्भुवः स्वः दुर्गदेव्यै नमः अक्शतान् समर्पयामि॥

 

Rañjitāḥ Kaṃkumaudyena Na Akśatāścātiśobhanāḥ
Mamaishāṃ Devi Dānena Prasannā Bhava Śobhane

Om Bhūrbhuvaḥ Svaḥ Durgadevyai Namaḥ Akśatān Samarpayāmi

 

 

Pushpanjali (पुष्पाञ्जलि)

Ora offriamo Pushpanjali (le mani giunte piene di fiori) alla Dea Durga cantando il Mantra:

 

मन्दार पारिजातादि पाटली केतकानि च।

जाती चम्पक पुष्पाणि गृहाणेमानि शोभने॥

ॐ भूर्भुवः स्वः दुर्गदेव्यै नमः पुष्पाञ्जलिं समर्पयामि॥

 

Mandāra Pārijātādi Pāṭalī Ketakāni Ca
Jātī Campaka Puṣpāṇi Gṛhāemāni Śobhane

Om Bhūrbhuvaḥ Svaḥ Durgadevyai Namaḥ Puṣpāñjaliṃ Samarpayāmi

 

 

Bilvapatra (बिल्वपत्र)

Ora offrire Bilvapatra (foglie di Bel) alla dea Durga cantando il seguente Mantra:

 

अमृतोद्भवः श्रीवृक्शो महादेवि! प्रियः सदा।

बिल्वपत्रं प्रयच्छामि पवित्रं ते सुरेश्वरि॥

ॐ भूर्भुवः स्वः दुर्गदेव्यै नमः बिल्वपत्राणि समर्पयामि॥

 

Amṛtodbhavaḥ Śrīvṛkśo Mahādevi! Priyaḥ Sadā
Bilvapatraṃ Prayacchāmi Pavitraṃ Te Sureśvari

Om Bhūrbhuvaḥ Svaḥ Durgadevyai Namaḥ Bilvapatrāṇi Samarpayāmi

 

 

Dhoop Samarpan (धूप समर्पण)

Ora offrire Dhoop (Incenso) con il Mantra:

 

दशंग गुग्गुल धूपं चन्दनागरु संयुतम्।

समर्पितं मया भक्त्या महादेवि! प्रतिगृह्यताम्॥

ॐ भूर्भुवः स्वः दुर्गदेव्यै नमः धूपमाघ्रापयमि समर्पयामि॥

 

Daśaṃga Guggula Dhūpaṃ Candanāgaru Saṃyutam
Samarpitaṃ Mayā Bhaktyā Mahādevi! Pratigṛhyatām

Om Bhūrbhuvaḥ Svaḥ Durgadevyai Namaḥ Dhūpamāghrāpayami Samarpayāmi

 

 

Deep Samarpan (दीप समर्पण)

Ora offrire fuoco con il Mantra:

 

घृतवर्त्तिसमायुक्तं महातेजो महोज्ज्वलम्।

दीपं दास्यामि देवेशि! सुप्रीता भव सर्वदा॥

ॐ भूर्भुवः स्वः दुर्गदेव्यै नमः दीपं समर्पयामि॥

 

Ghṛtavarttisamāyuktaṃ Mahātejo Mahojjvalam
Dīpaṃ Dāsyāmi Deveśi! Suprītā Bhava Sarvadā

Om Bhūrbhuvaḥ Svaḥ Durgadevyai Namaḥ Dīpaṃ Samarpayāmi

 

 

Naivedya (नैवेद्य)

Ora offrire Naivedya (cibo) con il Mantra:

 

अन्नं चतुर्विधं स्वादु रसैः षद्भिः समन्वितम्।

नैवेद्य गृह्यतां देवि! भक्ति मे ह्यचला कुरु॥

ॐ भूर्भुवः स्वः दुर्गदेव्यै नमः नैवेद्यं समर्पयामि॥

 

Annaṃ Caturvidhaṃ Svādu Rasaiḥ ṣadbhiḥ Samanvitam
Naivedya Gṛhyatāṃ Devi! Bhakti Me Hyacalā Kuru

Om Bhūrbhuvaḥ Svaḥ Durgadevyai Namaḥ Naivedyaṃ Samarpayāmi

 

 

Rituphala (ऋतुफल)

Ora offrire Rituphala (frutti di stagione) con il Mantra:

 

द्राक्शखर्जूर कदलीफल साम्रकपित्थकम्।

नारिकेलेक्शुजम्बादि फलानि प्रतिगृह्यताम्॥

ॐ भूर्भुवः स्वः दुर्गदेव्यै नमः ऋतुफलानि समर्पयामि॥

 

Drākśakharjūra Kadalīphala Sāmrakapitthakam
Nārikelekśujambādi Phalāni Pratigṛhyatām

Om Bhūrbhuvaḥ Svaḥ Durgadevyai Namaḥ Ṛtuphalāni Samarpayāmi

 

 

Achamana (आचमन)

Ora offrire acqua alla dea Durga per l’Achamana (lavaggio della bocca) con il Mantra:

 

कामारिवल्लभे देवि कर्वाचमनमम्बिके।

निरन्तरमहं वन्दे चरणौ तव चण्डिके॥

ॐ भूर्भुवः स्वः दुर्गदेव्यै नमः आचमनीयं जलं समर्पयामि॥

 

Kāmārivallabhe Devi Karvācamanamambike
Nirantaramahaṃ Vande Caraṇau Tava Caḍike

Om Bhūrbhuvaḥ Svaḥ Durgadevyai Namaḥ Ācamanīyaṃ Jalaṃ Samarpayāmi

 

 

Narikela Samarpan (नारिकेल समर्पण)

Ora offrire Narikela (cocco) a Durga con il Mantra:

 

नारिकेलं च नारङ्गीं कलिङ्गमञ्जिरं त्वा।

उर्वारुक च देवेशि फलान्येतानि गह्यताम्॥

ॐ भूर्भुवः स्वः दुर्गदेव्यै नमः नारिकेलं समर्पयामि॥

 

Nārikelaṃ Ca Nāraṅgīṃ Kaliṅgamañjiraṃ Tvā
Urvāruka Ca Deveśi Phalānyetāni Gahyatām

Om Bhūrbhuvaḥ Svaḥ Durgadevyai Namaḥ Nārikelaṃ Samarpayāmi

 

 

Tambula (ताम्बूल)

Ora offrire Tambula (Paan con noci di betel) con il Mantra:

 

एलालवङ्गं कस्तूरी कर्पूरैः पुष्पवासिताम्।

विटिकां मुखवासार्थ समर्पयामि सुरेश्वरि॥

ॐ भूर्भुवः स्वः दुर्गदेव्यै नमः ताम्बुलं समर्पयामि॥

 

Elālavaṅgaṃ Kastūrī Karpūraiḥ Puṣpavāsitām
Viikāṃ Mukhavāsārtha Samarpayāmi Sureśvari

Om Bhūrbhuvaḥ Svaḥ Durgadevyai Namaḥ Tāmbulaṃ Samarpayāmi

 

 

Dakshina (दक्षिणा)

Ora offrire Dakshina (doni, monete) con il Mantra:

 

पूजा फल सम्रिद्धयर्थ तवाग्रे स्वर्णमीश्वरी।

स्थापितं तेन मे प्रीता पूर्णन् कुरु मनोरथम्॥

ॐ भूर्भुवः स्वः दुर्गदेव्यै नमः दक्शिणां समर्पयामि॥

 

Pūjā Phala Samriddhayartha Tavāgre Svarṇamīśvarī
Sthāpitaṃ Tena Me Prītā Pūrṇan Kuru Manoratham

Om Bhūrbhuvaḥ Svaḥ Durgadevyai Namaḥ Dakśiṇāṃ Samarpayāmi

 

 

Pustak Puja and Kanya Pujan (पुस्तक पूजा एवं कन्या पूजन)

 

    • Pustak Puja (पुस्तक पूजा)

Dopo l’offerta di Dakshina, ora adorare i libri che vengono utilizzati durante la Durga Puja cantando il seguente Mantra:

 

नमो देव्यै महादेव्यै शिवायै सततं नमः।

नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्मताम्॥

ॐ भूर्भुवः स्वः दुर्गदेव्यै नमः पुस्तक पूजयामि॥

 

Namo Devyai Mahādevyai Śivāyai Satataṃ Namaḥ
Namaḥ Prakṛtyai Bhadrāyai Niyatāḥ Praṇatāḥ Smatām

Om Bhūrbhuvaḥ Svaḥ Durgadevyai Namaḥ Pustaka Pūjayāmi

 

    • Deep Puja (दीप पूजा)

Dopo aver adorato i libri, accendere e adorare il Deep Deva (Dio del Fuoco) durante la Durga Puja recitando il seguente Mantra:

 

शुभं भवतु कल्याणमारोग्यं पुष्टिवर्धनम्।

आत्मतत्त्व प्रबोधाय दीपज्योतिर्नमो’स्तु ते॥

ॐ भूर्भुवः स्वः दुर्गदेव्यै नमः दीपं पूजयामि॥

 

Śubhaṃ Bhavatu Kalyāṇamārogyaṃ Puṣivardhanam
Ātmatattva Prabodhāya Dīpajyotirnamo
stu Te

Om Bhūrbhuvaḥ Svaḥ Durgadevyai Namaḥ Dīpaṃ Pūjayāmi

 

    • Kanya Pujan (कन्या पूजन)

Durante la Durga Puja è anche significativa la Kanja Puja. Perciò, dopo la Durga Puja, le ragazze sono invitate per un pasto sontuoso e viene offerta la Dakshina. Mentre si offre Dakshina alle ragazze, dovrebbe essere cantato il seguente Mantra:

 

सर्वस्वरुपे! सर्वेशे सर्वशक्ति स्वरूपिणी।

पूजं गृहाण कौमारि! जगन्मातर्नमो’स्तु ते॥

ॐ भूर्भुवः स्वः दुर्गदेव्यै नमः कन्या पूजयामि॥

 

Sarvasvarupe! Sarveśe Sarvaśakti Svarūpiṇī
Pūjaṃ Gṛhāṇa Kaumāri! Jaganmātarnamo
stu Te

Om Bhūrbhuvaḥ Svaḥ Durgadevyai Namaḥ Kanyā Pūjayāmi

 

 

Nirajan (नीराजन)

Ora esegui l’Aarti della Dea Durga dopo aver cantato il seguente Mantra:

 

निराजनं सुमाङ्गल्यं कर्पूरेण समन्वितम्।

चन्द्रार्कवह्नि सदृशं महादेवि! नमोऽस्तु ते॥

ॐ भूर्भुवः स्वः दुर्गदेव्यै नमः कर्पूर निराजनं समर्पयामि॥

 

Nirājanaṃ Sumāṅgalyaṃ Karpūreṇa Samanvitam
Candrārkavahni Sadṛśaṃ Mahādevi! Namo’stu Te

Om Bhūrbhuvaḥ Svaḥ Durgadevyai Namaḥ Karpūra Nirājanaṃ Samarpayāmi

 

 

Pradakshina (प्रदक्षिणा)

Ora offriamo Pradakshina simbolico (girare intorno alla Dea Durga da sinistra a destra) con fiori mentre si canta il seguente Mantra:

 

प्रदक्शिणं त्रयं देवि प्रयत्नेन प्रकल्पितम्।

पश्यद्य पावने देवि अम्बिकायै नमोऽस्तु ते॥

ॐ भूर्भुवः स्वः दुर्गदेव्यै नमः प्रदक्शिणं समर्पयामि॥

 

Pradakśiṇaṃ Trayaṃ Devi Prayatnena Prakalpitam
Paśyadya Pāvane Devi Ambikāyai Namo’stu Te

Om Bhūrbhuvaḥ Svaḥ Durgadevyai Namaḥ Pradakśiṇaṃ Samarpayāmi

 

 

Kshamapan (क्षमापन)

Ora chiedere perdono alla dea Durga per tutti gli errori sconosciuti e conosciuti fatti durante la Puja con il seguente Mantra:

 

अपराध शतं देवि मत्कृतं च दिने दिने।

क्शम्यतां पावने देवि-देवेश नमोऽस्तु ते॥

 

Aparādha Śataṃ Devi Matkṛtaṃ Ca Dine Dine
Kśamyatāṃ Pāvane Devi-Deveśa Namo’stu Te

 


 

     Bookmark and Share

 

 

Creative Commons License

Home

AGHORI BREVE STORIA GRANDE MADRE SADHANA CHAKRA AYURVEDA CORSO DI YOGA EVENTI GALLERIA SITI CONSIGLIATI CONTATTACI GUESTBOOK SITE MAP PDF IN ITA

Privacy Policy